||Sundarakanda Slokas ||

|| Om tat sat ||

Stotra text in Devanagari, Kannada, Gujarati, English , Telugu

श्री राम मंगळाशसनं
(प्रपत्ति ऽ मंगळं)
मंगळं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगळम् ॥ 1 ॥
वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगळम् ॥ 2 ॥
विश्वामित्रांतरंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगळम् ॥ 3 ॥
पितृभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगळम् ॥ 4 ॥
त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगळम् ॥ 5 ॥
सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगळम् ॥ 6 ॥
दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मंगळम् ॥ 7 ॥
सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगळम् ॥ 8 ॥
हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मंगळम् ॥ 9 ॥
श्रीमते रघुवीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगळम् ॥ 10 ॥
विभीषणकृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगळम् ॥ 11 ॥
आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगळम् ॥ 12 ॥
भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मंगळम् ॥ 13 ॥
श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगळम् ॥ 14 ॥
मंगळाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगळम् ॥ 15 ॥
रम्यजा मातृ मुनिना मंगळाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगळं सदा ॥
||इति श्री राम मंगळाशसनं समाप्तं॥

 


|| Om tat sat ||